मुञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्जनीयः
मुञ्जनीयौ
मुञ्जनीयाः
सम्बोधन
मुञ्जनीय
मुञ्जनीयौ
मुञ्जनीयाः
द्वितीया
मुञ्जनीयम्
मुञ्जनीयौ
मुञ्जनीयान्
तृतीया
मुञ्जनीयेन
मुञ्जनीयाभ्याम्
मुञ्जनीयैः
चतुर्थी
मुञ्जनीयाय
मुञ्जनीयाभ्याम्
मुञ्जनीयेभ्यः
पञ्चमी
मुञ्जनीयात् / मुञ्जनीयाद्
मुञ्जनीयाभ्याम्
मुञ्जनीयेभ्यः
षष्ठी
मुञ्जनीयस्य
मुञ्जनीययोः
मुञ्जनीयानाम्
सप्तमी
मुञ्जनीये
मुञ्जनीययोः
मुञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
मुञ्जनीयः
मुञ्जनीयौ
मुञ्जनीयाः
सम्बोधन
मुञ्जनीय
मुञ्जनीयौ
मुञ्जनीयाः
द्वितीया
मुञ्जनीयम्
मुञ्जनीयौ
मुञ्जनीयान्
तृतीया
मुञ्जनीयेन
मुञ्जनीयाभ्याम्
मुञ्जनीयैः
चतुर्थी
मुञ्जनीयाय
मुञ्जनीयाभ्याम्
मुञ्जनीयेभ्यः
पञ्चमी
मुञ्जनीयात् / मुञ्जनीयाद्
मुञ्जनीयाभ्याम्
मुञ्जनीयेभ्यः
षष्ठी
मुञ्जनीयस्य
मुञ्जनीययोः
मुञ्जनीयानाम्
सप्तमी
मुञ्जनीये
मुञ्जनीययोः
मुञ्जनीयेषु


अन्याः