मुञ्चमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्चमानः
मुञ्चमानौ
मुञ्चमानाः
सम्बोधन
मुञ्चमान
मुञ्चमानौ
मुञ्चमानाः
द्वितीया
मुञ्चमानम्
मुञ्चमानौ
मुञ्चमानान्
तृतीया
मुञ्चमानेन
मुञ्चमानाभ्याम्
मुञ्चमानैः
चतुर्थी
मुञ्चमानाय
मुञ्चमानाभ्याम्
मुञ्चमानेभ्यः
पञ्चमी
मुञ्चमानात् / मुञ्चमानाद्
मुञ्चमानाभ्याम्
मुञ्चमानेभ्यः
षष्ठी
मुञ्चमानस्य
मुञ्चमानयोः
मुञ्चमानानाम्
सप्तमी
मुञ्चमाने
मुञ्चमानयोः
मुञ्चमानेषु
 
एक
द्वि
बहु
प्रथमा
मुञ्चमानः
मुञ्चमानौ
मुञ्चमानाः
सम्बोधन
मुञ्चमान
मुञ्चमानौ
मुञ्चमानाः
द्वितीया
मुञ्चमानम्
मुञ्चमानौ
मुञ्चमानान्
तृतीया
मुञ्चमानेन
मुञ्चमानाभ्याम्
मुञ्चमानैः
चतुर्थी
मुञ्चमानाय
मुञ्चमानाभ्याम्
मुञ्चमानेभ्यः
पञ्चमी
मुञ्चमानात् / मुञ्चमानाद्
मुञ्चमानाभ्याम्
मुञ्चमानेभ्यः
षष्ठी
मुञ्चमानस्य
मुञ्चमानयोः
मुञ्चमानानाम्
सप्तमी
मुञ्चमाने
मुञ्चमानयोः
मुञ्चमानेषु


अन्याः