मुजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुजितः
मुजितौ
मुजिताः
सम्बोधन
मुजित
मुजितौ
मुजिताः
द्वितीया
मुजितम्
मुजितौ
मुजितान्
तृतीया
मुजितेन
मुजिताभ्याम्
मुजितैः
चतुर्थी
मुजिताय
मुजिताभ्याम्
मुजितेभ्यः
पञ्चमी
मुजितात् / मुजिताद्
मुजिताभ्याम्
मुजितेभ्यः
षष्ठी
मुजितस्य
मुजितयोः
मुजितानाम्
सप्तमी
मुजिते
मुजितयोः
मुजितेषु
 
एक
द्वि
बहु
प्रथमा
मुजितः
मुजितौ
मुजिताः
सम्बोधन
मुजित
मुजितौ
मुजिताः
द्वितीया
मुजितम्
मुजितौ
मुजितान्
तृतीया
मुजितेन
मुजिताभ्याम्
मुजितैः
चतुर्थी
मुजिताय
मुजिताभ्याम्
मुजितेभ्यः
पञ्चमी
मुजितात् / मुजिताद्
मुजिताभ्याम्
मुजितेभ्यः
षष्ठी
मुजितस्य
मुजितयोः
मुजितानाम्
सप्तमी
मुजिते
मुजितयोः
मुजितेषु


अन्याः