मुचायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुचायकः
मुचायकौ
मुचायकाः
सम्बोधन
मुचायक
मुचायकौ
मुचायकाः
द्वितीया
मुचायकम्
मुचायकौ
मुचायकान्
तृतीया
मुचायकेन
मुचायकाभ्याम्
मुचायकैः
चतुर्थी
मुचायकाय
मुचायकाभ्याम्
मुचायकेभ्यः
पञ्चमी
मुचायकात् / मुचायकाद्
मुचायकाभ्याम्
मुचायकेभ्यः
षष्ठी
मुचायकस्य
मुचायकयोः
मुचायकानाम्
सप्तमी
मुचायके
मुचायकयोः
मुचायकेषु
 
एक
द्वि
बहु
प्रथमा
मुचायकः
मुचायकौ
मुचायकाः
सम्बोधन
मुचायक
मुचायकौ
मुचायकाः
द्वितीया
मुचायकम्
मुचायकौ
मुचायकान्
तृतीया
मुचायकेन
मुचायकाभ्याम्
मुचायकैः
चतुर्थी
मुचायकाय
मुचायकाभ्याम्
मुचायकेभ्यः
पञ्चमी
मुचायकात् / मुचायकाद्
मुचायकाभ्याम्
मुचायकेभ्यः
षष्ठी
मुचायकस्य
मुचायकयोः
मुचायकानाम्
सप्तमी
मुचायके
मुचायकयोः
मुचायकेषु


अन्याः