मुचयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुचयितव्या
मुचयितव्ये
मुचयितव्याः
सम्बोधन
मुचयितव्ये
मुचयितव्ये
मुचयितव्याः
द्वितीया
मुचयितव्याम्
मुचयितव्ये
मुचयितव्याः
तृतीया
मुचयितव्यया
मुचयितव्याभ्याम्
मुचयितव्याभिः
चतुर्थी
मुचयितव्यायै
मुचयितव्याभ्याम्
मुचयितव्याभ्यः
पञ्चमी
मुचयितव्यायाः
मुचयितव्याभ्याम्
मुचयितव्याभ्यः
षष्ठी
मुचयितव्यायाः
मुचयितव्ययोः
मुचयितव्यानाम्
सप्तमी
मुचयितव्यायाम्
मुचयितव्ययोः
मुचयितव्यासु
 
एक
द्वि
बहु
प्रथमा
मुचयितव्या
मुचयितव्ये
मुचयितव्याः
सम्बोधन
मुचयितव्ये
मुचयितव्ये
मुचयितव्याः
द्वितीया
मुचयितव्याम्
मुचयितव्ये
मुचयितव्याः
तृतीया
मुचयितव्यया
मुचयितव्याभ्याम्
मुचयितव्याभिः
चतुर्थी
मुचयितव्यायै
मुचयितव्याभ्याम्
मुचयितव्याभ्यः
पञ्चमी
मुचयितव्यायाः
मुचयितव्याभ्याम्
मुचयितव्याभ्यः
षष्ठी
मुचयितव्यायाः
मुचयितव्ययोः
मुचयितव्यानाम्
सप्तमी
मुचयितव्यायाम्
मुचयितव्ययोः
मुचयितव्यासु


अन्याः