मुङ्खित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुङ्खितः
मुङ्खितौ
मुङ्खिताः
सम्बोधन
मुङ्खित
मुङ्खितौ
मुङ्खिताः
द्वितीया
मुङ्खितम्
मुङ्खितौ
मुङ्खितान्
तृतीया
मुङ्खितेन
मुङ्खिताभ्याम्
मुङ्खितैः
चतुर्थी
मुङ्खिताय
मुङ्खिताभ्याम्
मुङ्खितेभ्यः
पञ्चमी
मुङ्खितात् / मुङ्खिताद्
मुङ्खिताभ्याम्
मुङ्खितेभ्यः
षष्ठी
मुङ्खितस्य
मुङ्खितयोः
मुङ्खितानाम्
सप्तमी
मुङ्खिते
मुङ्खितयोः
मुङ्खितेषु
 
एक
द्वि
बहु
प्रथमा
मुङ्खितः
मुङ्खितौ
मुङ्खिताः
सम्बोधन
मुङ्खित
मुङ्खितौ
मुङ्खिताः
द्वितीया
मुङ्खितम्
मुङ्खितौ
मुङ्खितान्
तृतीया
मुङ्खितेन
मुङ्खिताभ्याम्
मुङ्खितैः
चतुर्थी
मुङ्खिताय
मुङ्खिताभ्याम्
मुङ्खितेभ्यः
पञ्चमी
मुङ्खितात् / मुङ्खिताद्
मुङ्खिताभ्याम्
मुङ्खितेभ्यः
षष्ठी
मुङ्खितस्य
मुङ्खितयोः
मुङ्खितानाम्
सप्तमी
मुङ्खिते
मुङ्खितयोः
मुङ्खितेषु


अन्याः