मुङ्खन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुङ्खनम्
मुङ्खने
मुङ्खनानि
सम्बोधन
मुङ्खन
मुङ्खने
मुङ्खनानि
द्वितीया
मुङ्खनम्
मुङ्खने
मुङ्खनानि
तृतीया
मुङ्खनेन
मुङ्खनाभ्याम्
मुङ्खनैः
चतुर्थी
मुङ्खनाय
मुङ्खनाभ्याम्
मुङ्खनेभ्यः
पञ्चमी
मुङ्खनात् / मुङ्खनाद्
मुङ्खनाभ्याम्
मुङ्खनेभ्यः
षष्ठी
मुङ्खनस्य
मुङ्खनयोः
मुङ्खनानाम्
सप्तमी
मुङ्खने
मुङ्खनयोः
मुङ्खनेषु
 
एक
द्वि
बहु
प्रथमा
मुङ्खनम्
मुङ्खने
मुङ्खनानि
सम्बोधन
मुङ्खन
मुङ्खने
मुङ्खनानि
द्वितीया
मुङ्खनम्
मुङ्खने
मुङ्खनानि
तृतीया
मुङ्खनेन
मुङ्खनाभ्याम्
मुङ्खनैः
चतुर्थी
मुङ्खनाय
मुङ्खनाभ्याम्
मुङ्खनेभ्यः
पञ्चमी
मुङ्खनात् / मुङ्खनाद्
मुङ्खनाभ्याम्
मुङ्खनेभ्यः
षष्ठी
मुङ्खनस्य
मुङ्खनयोः
मुङ्खनानाम्
सप्तमी
मुङ्खने
मुङ्खनयोः
मुङ्खनेषु