मुग्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुग्धः
मुग्धौ
मुग्धाः
सम्बोधन
मुग्ध
मुग्धौ
मुग्धाः
द्वितीया
मुग्धम्
मुग्धौ
मुग्धान्
तृतीया
मुग्धेन
मुग्धाभ्याम्
मुग्धैः
चतुर्थी
मुग्धाय
मुग्धाभ्याम्
मुग्धेभ्यः
पञ्चमी
मुग्धात् / मुग्धाद्
मुग्धाभ्याम्
मुग्धेभ्यः
षष्ठी
मुग्धस्य
मुग्धयोः
मुग्धानाम्
सप्तमी
मुग्धे
मुग्धयोः
मुग्धेषु
 
एक
द्वि
बहु
प्रथमा
मुग्धः
मुग्धौ
मुग्धाः
सम्बोधन
मुग्ध
मुग्धौ
मुग्धाः
द्वितीया
मुग्धम्
मुग्धौ
मुग्धान्
तृतीया
मुग्धेन
मुग्धाभ्याम्
मुग्धैः
चतुर्थी
मुग्धाय
मुग्धाभ्याम्
मुग्धेभ्यः
पञ्चमी
मुग्धात् / मुग्धाद्
मुग्धाभ्याम्
मुग्धेभ्यः
षष्ठी
मुग्धस्य
मुग्धयोः
मुग्धानाम्
सप्तमी
मुग्धे
मुग्धयोः
मुग्धेषु


अन्याः