मुक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुक्तः
मुक्तौ
मुक्ताः
सम्बोधन
मुक्त
मुक्तौ
मुक्ताः
द्वितीया
मुक्तम्
मुक्तौ
मुक्तान्
तृतीया
मुक्तेन
मुक्ताभ्याम्
मुक्तैः
चतुर्थी
मुक्ताय
मुक्ताभ्याम्
मुक्तेभ्यः
पञ्चमी
मुक्तात् / मुक्ताद्
मुक्ताभ्याम्
मुक्तेभ्यः
षष्ठी
मुक्तस्य
मुक्तयोः
मुक्तानाम्
सप्तमी
मुक्ते
मुक्तयोः
मुक्तेषु
 
एक
द्वि
बहु
प्रथमा
मुक्तः
मुक्तौ
मुक्ताः
सम्बोधन
मुक्त
मुक्तौ
मुक्ताः
द्वितीया
मुक्तम्
मुक्तौ
मुक्तान्
तृतीया
मुक्तेन
मुक्ताभ्याम्
मुक्तैः
चतुर्थी
मुक्ताय
मुक्ताभ्याम्
मुक्तेभ्यः
पञ्चमी
मुक्तात् / मुक्ताद्
मुक्ताभ्याम्
मुक्तेभ्यः
षष्ठी
मुक्तस्य
मुक्तयोः
मुक्तानाम्
सप्तमी
मुक्ते
मुक्तयोः
मुक्तेषु


अन्याः