मुकुट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुकुटः
मुकुटौ
मुकुटाः
सम्बोधन
मुकुट
मुकुटौ
मुकुटाः
द्वितीया
मुकुटम्
मुकुटौ
मुकुटान्
तृतीया
मुकुटेन
मुकुटाभ्याम्
मुकुटैः
चतुर्थी
मुकुटाय
मुकुटाभ्याम्
मुकुटेभ्यः
पञ्चमी
मुकुटात् / मुकुटाद्
मुकुटाभ्याम्
मुकुटेभ्यः
षष्ठी
मुकुटस्य
मुकुटयोः
मुकुटानाम्
सप्तमी
मुकुटे
मुकुटयोः
मुकुटेषु
 
एक
द्वि
बहु
प्रथमा
मुकुटः
मुकुटौ
मुकुटाः
सम्बोधन
मुकुट
मुकुटौ
मुकुटाः
द्वितीया
मुकुटम्
मुकुटौ
मुकुटान्
तृतीया
मुकुटेन
मुकुटाभ्याम्
मुकुटैः
चतुर्थी
मुकुटाय
मुकुटाभ्याम्
मुकुटेभ्यः
पञ्चमी
मुकुटात् / मुकुटाद्
मुकुटाभ्याम्
मुकुटेभ्यः
षष्ठी
मुकुटस्य
मुकुटयोः
मुकुटानाम्
सप्तमी
मुकुटे
मुकुटयोः
मुकुटेषु


अन्याः