मित्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मित्रम्
मित्रे
मित्राणि
सम्बोधन
मित्र
मित्रे
मित्राणि
द्वितीया
मित्रम्
मित्रे
मित्राणि
तृतीया
मित्रेण
मित्राभ्याम्
मित्रैः
चतुर्थी
मित्राय
मित्राभ्याम्
मित्रेभ्यः
पञ्चमी
मित्रात् / मित्राद्
मित्राभ्याम्
मित्रेभ्यः
षष्ठी
मित्रस्य
मित्रयोः
मित्राणाम्
सप्तमी
मित्रे
मित्रयोः
मित्रेषु
 
एक
द्वि
बहु
प्रथमा
मित्रम्
मित्रे
मित्राणि
सम्बोधन
मित्र
मित्रे
मित्राणि
द्वितीया
मित्रम्
मित्रे
मित्राणि
तृतीया
मित्रेण
मित्राभ्याम्
मित्रैः
चतुर्थी
मित्राय
मित्राभ्याम्
मित्रेभ्यः
पञ्चमी
मित्रात् / मित्राद्
मित्राभ्याम्
मित्रेभ्यः
षष्ठी
मित्रस्य
मित्रयोः
मित्राणाम्
सप्तमी
मित्रे
मित्रयोः
मित्रेषु


अन्याः