मार्ष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्ष्टव्यः
मार्ष्टव्यौ
मार्ष्टव्याः
सम्बोधन
मार्ष्टव्य
मार्ष्टव्यौ
मार्ष्टव्याः
द्वितीया
मार्ष्टव्यम्
मार्ष्टव्यौ
मार्ष्टव्यान्
तृतीया
मार्ष्टव्येन
मार्ष्टव्याभ्याम्
मार्ष्टव्यैः
चतुर्थी
मार्ष्टव्याय
मार्ष्टव्याभ्याम्
मार्ष्टव्येभ्यः
पञ्चमी
मार्ष्टव्यात् / मार्ष्टव्याद्
मार्ष्टव्याभ्याम्
मार्ष्टव्येभ्यः
षष्ठी
मार्ष्टव्यस्य
मार्ष्टव्ययोः
मार्ष्टव्यानाम्
सप्तमी
मार्ष्टव्ये
मार्ष्टव्ययोः
मार्ष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
मार्ष्टव्यः
मार्ष्टव्यौ
मार्ष्टव्याः
सम्बोधन
मार्ष्टव्य
मार्ष्टव्यौ
मार्ष्टव्याः
द्वितीया
मार्ष्टव्यम्
मार्ष्टव्यौ
मार्ष्टव्यान्
तृतीया
मार्ष्टव्येन
मार्ष्टव्याभ्याम्
मार्ष्टव्यैः
चतुर्थी
मार्ष्टव्याय
मार्ष्टव्याभ्याम्
मार्ष्टव्येभ्यः
पञ्चमी
मार्ष्टव्यात् / मार्ष्टव्याद्
मार्ष्टव्याभ्याम्
मार्ष्टव्येभ्यः
षष्ठी
मार्ष्टव्यस्य
मार्ष्टव्ययोः
मार्ष्टव्यानाम्
सप्तमी
मार्ष्टव्ये
मार्ष्टव्ययोः
मार्ष्टव्येषु


अन्याः