मार्जितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्जितव्या
मार्जितव्ये
मार्जितव्याः
सम्बोधन
मार्जितव्ये
मार्जितव्ये
मार्जितव्याः
द्वितीया
मार्जितव्याम्
मार्जितव्ये
मार्जितव्याः
तृतीया
मार्जितव्यया
मार्जितव्याभ्याम्
मार्जितव्याभिः
चतुर्थी
मार्जितव्यायै
मार्जितव्याभ्याम्
मार्जितव्याभ्यः
पञ्चमी
मार्जितव्यायाः
मार्जितव्याभ्याम्
मार्जितव्याभ्यः
षष्ठी
मार्जितव्यायाः
मार्जितव्ययोः
मार्जितव्यानाम्
सप्तमी
मार्जितव्यायाम्
मार्जितव्ययोः
मार्जितव्यासु
 
एक
द्वि
बहु
प्रथमा
मार्जितव्या
मार्जितव्ये
मार्जितव्याः
सम्बोधन
मार्जितव्ये
मार्जितव्ये
मार्जितव्याः
द्वितीया
मार्जितव्याम्
मार्जितव्ये
मार्जितव्याः
तृतीया
मार्जितव्यया
मार्जितव्याभ्याम्
मार्जितव्याभिः
चतुर्थी
मार्जितव्यायै
मार्जितव्याभ्याम्
मार्जितव्याभ्यः
पञ्चमी
मार्जितव्यायाः
मार्जितव्याभ्याम्
मार्जितव्याभ्यः
षष्ठी
मार्जितव्यायाः
मार्जितव्ययोः
मार्जितव्यानाम्
सप्तमी
मार्जितव्यायाम्
मार्जितव्ययोः
मार्जितव्यासु


अन्याः