मारुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मारुतः
मारुतौ
मारुताः
सम्बोधन
मारुत
मारुतौ
मारुताः
द्वितीया
मारुतम्
मारुतौ
मारुतान्
तृतीया
मारुतेन
मारुताभ्याम्
मारुतैः
चतुर्थी
मारुताय
मारुताभ्याम्
मारुतेभ्यः
पञ्चमी
मारुतात् / मारुताद्
मारुताभ्याम्
मारुतेभ्यः
षष्ठी
मारुतस्य
मारुतयोः
मारुतानाम्
सप्तमी
मारुते
मारुतयोः
मारुतेषु
 
एक
द्वि
बहु
प्रथमा
मारुतः
मारुतौ
मारुताः
सम्बोधन
मारुत
मारुतौ
मारुताः
द्वितीया
मारुतम्
मारुतौ
मारुतान्
तृतीया
मारुतेन
मारुताभ्याम्
मारुतैः
चतुर्थी
मारुताय
मारुताभ्याम्
मारुतेभ्यः
पञ्चमी
मारुतात् / मारुताद्
मारुताभ्याम्
मारुतेभ्यः
षष्ठी
मारुतस्य
मारुतयोः
मारुतानाम्
सप्तमी
मारुते
मारुतयोः
मारुतेषु


अन्याः