मार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मारः
मारौ
माराः
सम्बोधन
मार
मारौ
माराः
द्वितीया
मारम्
मारौ
मारान्
तृतीया
मारेण
माराभ्याम्
मारैः
चतुर्थी
माराय
माराभ्याम्
मारेभ्यः
पञ्चमी
मारात् / माराद्
माराभ्याम्
मारेभ्यः
षष्ठी
मारस्य
मारयोः
माराणाम्
सप्तमी
मारे
मारयोः
मारेषु
 
एक
द्वि
बहु
प्रथमा
मारः
मारौ
माराः
सम्बोधन
मार
मारौ
माराः
द्वितीया
मारम्
मारौ
मारान्
तृतीया
मारेण
माराभ्याम्
मारैः
चतुर्थी
माराय
माराभ्याम्
मारेभ्यः
पञ्चमी
मारात् / माराद्
माराभ्याम्
मारेभ्यः
षष्ठी
मारस्य
मारयोः
माराणाम्
सप्तमी
मारे
मारयोः
मारेषु