मानस शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मानसः
मानसौ
मानसाः
सम्बोधन
मानस
मानसौ
मानसाः
द्वितीया
मानसम्
मानसौ
मानसान्
तृतीया
मानसेन
मानसाभ्याम्
मानसैः
चतुर्थी
मानसाय
मानसाभ्याम्
मानसेभ्यः
पञ्चमी
मानसात् / मानसाद्
मानसाभ्याम्
मानसेभ्यः
षष्ठी
मानसस्य
मानसयोः
मानसानाम्
सप्तमी
मानसे
मानसयोः
मानसेषु
 
एक
द्वि
बहु
प्रथमा
मानसः
मानसौ
मानसाः
सम्बोधन
मानस
मानसौ
मानसाः
द्वितीया
मानसम्
मानसौ
मानसान्
तृतीया
मानसेन
मानसाभ्याम्
मानसैः
चतुर्थी
मानसाय
मानसाभ्याम्
मानसेभ्यः
पञ्चमी
मानसात् / मानसाद्
मानसाभ्याम्
मानसेभ्यः
षष्ठी
मानसस्य
मानसयोः
मानसानाम्
सप्तमी
मानसे
मानसयोः
मानसेषु


अन्याः