मानव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मानवः
मानवौ
मानवाः
सम्बोधन
मानव
मानवौ
मानवाः
द्वितीया
मानवम्
मानवौ
मानवान्
तृतीया
मानवेन
मानवाभ्याम्
मानवैः
चतुर्थी
मानवाय
मानवाभ्याम्
मानवेभ्यः
पञ्चमी
मानवात् / मानवाद्
मानवाभ्याम्
मानवेभ्यः
षष्ठी
मानवस्य
मानवयोः
मानवानाम्
सप्तमी
मानवे
मानवयोः
मानवेषु
 
एक
द्वि
बहु
प्रथमा
मानवः
मानवौ
मानवाः
सम्बोधन
मानव
मानवौ
मानवाः
द्वितीया
मानवम्
मानवौ
मानवान्
तृतीया
मानवेन
मानवाभ्याम्
मानवैः
चतुर्थी
मानवाय
मानवाभ्याम्
मानवेभ्यः
पञ्चमी
मानवात् / मानवाद्
मानवाभ्याम्
मानवेभ्यः
षष्ठी
मानवस्य
मानवयोः
मानवानाम्
सप्तमी
मानवे
मानवयोः
मानवेषु


अन्याः