माधवीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माधवीयम्
माधवीये
माधवीयानि
सम्बोधन
माधवीय
माधवीये
माधवीयानि
द्वितीया
माधवीयम्
माधवीये
माधवीयानि
तृतीया
माधवीयेन
माधवीयाभ्याम्
माधवीयैः
चतुर्थी
माधवीयाय
माधवीयाभ्याम्
माधवीयेभ्यः
पञ्चमी
माधवीयात् / माधवीयाद्
माधवीयाभ्याम्
माधवीयेभ्यः
षष्ठी
माधवीयस्य
माधवीययोः
माधवीयानाम्
सप्तमी
माधवीये
माधवीययोः
माधवीयेषु
 
एक
द्वि
बहु
प्रथमा
माधवीयम्
माधवीये
माधवीयानि
सम्बोधन
माधवीय
माधवीये
माधवीयानि
द्वितीया
माधवीयम्
माधवीये
माधवीयानि
तृतीया
माधवीयेन
माधवीयाभ्याम्
माधवीयैः
चतुर्थी
माधवीयाय
माधवीयाभ्याम्
माधवीयेभ्यः
पञ्चमी
माधवीयात् / माधवीयाद्
माधवीयाभ्याम्
माधवीयेभ्यः
षष्ठी
माधवीयस्य
माधवीययोः
माधवीयानाम्
सप्तमी
माधवीये
माधवीययोः
माधवीयेषु