मातुल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मातुलः
मातुलौ
मातुलाः
सम्बोधन
मातुल
मातुलौ
मातुलाः
द्वितीया
मातुलम्
मातुलौ
मातुलान्
तृतीया
मातुलेन
मातुलाभ्याम्
मातुलैः
चतुर्थी
मातुलाय
मातुलाभ्याम्
मातुलेभ्यः
पञ्चमी
मातुलात् / मातुलाद्
मातुलाभ्याम्
मातुलेभ्यः
षष्ठी
मातुलस्य
मातुलयोः
मातुलानाम्
सप्तमी
मातुले
मातुलयोः
मातुलेषु
 
एक
द्वि
बहु
प्रथमा
मातुलः
मातुलौ
मातुलाः
सम्बोधन
मातुल
मातुलौ
मातुलाः
द्वितीया
मातुलम्
मातुलौ
मातुलान्
तृतीया
मातुलेन
मातुलाभ्याम्
मातुलैः
चतुर्थी
मातुलाय
मातुलाभ्याम्
मातुलेभ्यः
पञ्चमी
मातुलात् / मातुलाद्
मातुलाभ्याम्
मातुलेभ्यः
षष्ठी
मातुलस्य
मातुलयोः
मातुलानाम्
सप्तमी
मातुले
मातुलयोः
मातुलेषु


अन्याः