मांस शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मांसम्
मांसे
मांसानि
सम्बोधन
मांस
मांसे
मांसानि
द्वितीया
मांसम्
मांसे
मांस्नि / मांसानि
तृतीया
मांसा / मांसेन
मान्भ्याम् / मांसाभ्याम्
मान्भिः / मांसैः
चतुर्थी
मांसे / मांसाय
मान्भ्याम् / मांसाभ्याम्
मान्भ्यः / मांसेभ्यः
पञ्चमी
मांसः / मांसात् / मांसाद्
मान्भ्याम् / मांसाभ्याम्
मान्भ्यः / मांसेभ्यः
षष्ठी
मांसः / मांसस्य
मांसोः / मांसयोः
मांसाम् / मांसानाम्
सप्तमी
मांसि / मांसे
मांसोः / मांसयोः
मान्त्सु / मान्सु / मांसेषु
 
एक
द्वि
बहु
प्रथमा
मांसम्
मांसे
मांसानि
सम्बोधन
मांस
मांसे
मांसानि
द्वितीया
मांसम्
मांसे
मांस्नि / मांसानि
तृतीया
मांसा / मांसेन
मान्भ्याम् / मांसाभ्याम्
मान्भिः / मांसैः
चतुर्थी
मांसे / मांसाय
मान्भ्याम् / मांसाभ्याम्
मान्भ्यः / मांसेभ्यः
पञ्चमी
मांसः / मांसात् / मांसाद्
मान्भ्याम् / मांसाभ्याम्
मान्भ्यः / मांसेभ्यः
षष्ठी
मांसः / मांसस्य
मांसोः / मांसयोः
मांसाम् / मांसानाम्
सप्तमी
मांसि / मांसे
मांसोः / मांसयोः
मान्त्सु / मान्सु / मांसेषु