महिषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महिषी
महिष्यौ
महिष्यः
सम्बोधन
महिषि
महिष्यौ
महिष्यः
द्वितीया
महिषीम्
महिष्यौ
महिषीः
तृतीया
महिष्या
महिषीभ्याम्
महिषीभिः
चतुर्थी
महिष्यै
महिषीभ्याम्
महिषीभ्यः
पञ्चमी
महिष्याः
महिषीभ्याम्
महिषीभ्यः
षष्ठी
महिष्याः
महिष्योः
महिषीणाम्
सप्तमी
महिष्याम्
महिष्योः
महिषीषु
 
एक
द्वि
बहु
प्रथमा
महिषी
महिष्यौ
महिष्यः
सम्बोधन
महिषि
महिष्यौ
महिष्यः
द्वितीया
महिषीम्
महिष्यौ
महिषीः
तृतीया
महिष्या
महिषीभ्याम्
महिषीभिः
चतुर्थी
महिष्यै
महिषीभ्याम्
महिषीभ्यः
पञ्चमी
महिष्याः
महिषीभ्याम्
महिषीभ्यः
षष्ठी
महिष्याः
महिष्योः
महिषीणाम्
सप्तमी
महिष्याम्
महिष्योः
महिषीषु


अन्याः