महालक्ष्मी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महालक्ष्मीः
महालक्ष्म्यौ
महालक्ष्म्यः
सम्बोधन
महालक्ष्मि
महालक्ष्म्यौ
महालक्ष्म्यः
द्वितीया
महालक्ष्मीम्
महालक्ष्म्यौ
महालक्ष्मीः
तृतीया
महालक्ष्म्या
महालक्ष्मीभ्याम्
महालक्ष्मीभिः
चतुर्थी
महालक्ष्म्यै
महालक्ष्मीभ्याम्
महालक्ष्मीभ्यः
पञ्चमी
महालक्ष्म्याः
महालक्ष्मीभ्याम्
महालक्ष्मीभ्यः
षष्ठी
महालक्ष्म्याः
महालक्ष्म्योः
महालक्ष्मीणाम्
सप्तमी
महालक्ष्म्याम्
महालक्ष्म्योः
महालक्ष्मीषु
 
एक
द्वि
बहु
प्रथमा
महालक्ष्मीः
महालक्ष्म्यौ
महालक्ष्म्यः
सम्बोधन
महालक्ष्मि
महालक्ष्म्यौ
महालक्ष्म्यः
द्वितीया
महालक्ष्मीम्
महालक्ष्म्यौ
महालक्ष्मीः
तृतीया
महालक्ष्म्या
महालक्ष्मीभ्याम्
महालक्ष्मीभिः
चतुर्थी
महालक्ष्म्यै
महालक्ष्मीभ्याम्
महालक्ष्मीभ्यः
पञ्चमी
महालक्ष्म्याः
महालक्ष्मीभ्याम्
महालक्ष्मीभ्यः
षष्ठी
महालक्ष्म्याः
महालक्ष्म्योः
महालक्ष्मीणाम्
सप्तमी
महालक्ष्म्याम्
महालक्ष्म्योः
महालक्ष्मीषु