महाप्राण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महाप्राणः
महाप्राणौ
महाप्राणाः
सम्बोधन
महाप्राण
महाप्राणौ
महाप्राणाः
द्वितीया
महाप्राणम्
महाप्राणौ
महाप्राणान्
तृतीया
महाप्राणेन
महाप्राणाभ्याम्
महाप्राणैः
चतुर्थी
महाप्राणाय
महाप्राणाभ्याम्
महाप्राणेभ्यः
पञ्चमी
महाप्राणात् / महाप्राणाद्
महाप्राणाभ्याम्
महाप्राणेभ्यः
षष्ठी
महाप्राणस्य
महाप्राणयोः
महाप्राणानाम्
सप्तमी
महाप्राणे
महाप्राणयोः
महाप्राणेषु
 
एक
द्वि
बहु
प्रथमा
महाप्राणः
महाप्राणौ
महाप्राणाः
सम्बोधन
महाप्राण
महाप्राणौ
महाप्राणाः
द्वितीया
महाप्राणम्
महाप्राणौ
महाप्राणान्
तृतीया
महाप्राणेन
महाप्राणाभ्याम्
महाप्राणैः
चतुर्थी
महाप्राणाय
महाप्राणाभ्याम्
महाप्राणेभ्यः
पञ्चमी
महाप्राणात् / महाप्राणाद्
महाप्राणाभ्याम्
महाप्राणेभ्यः
षष्ठी
महाप्राणस्य
महाप्राणयोः
महाप्राणानाम्
सप्तमी
महाप्राणे
महाप्राणयोः
महाप्राणेषु