महादव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महादवः
महादवौ
महादवाः
सम्बोधन
महादव
महादवौ
महादवाः
द्वितीया
महादवम्
महादवौ
महादवान्
तृतीया
महादवेन
महादवाभ्याम्
महादवैः
चतुर्थी
महादवाय
महादवाभ्याम्
महादवेभ्यः
पञ्चमी
महादवात् / महादवाद्
महादवाभ्याम्
महादवेभ्यः
षष्ठी
महादवस्य
महादवयोः
महादवानाम्
सप्तमी
महादवे
महादवयोः
महादवेषु
 
एक
द्वि
बहु
प्रथमा
महादवः
महादवौ
महादवाः
सम्बोधन
महादव
महादवौ
महादवाः
द्वितीया
महादवम्
महादवौ
महादवान्
तृतीया
महादवेन
महादवाभ्याम्
महादवैः
चतुर्थी
महादवाय
महादवाभ्याम्
महादवेभ्यः
पञ्चमी
महादवात् / महादवाद्
महादवाभ्याम्
महादवेभ्यः
षष्ठी
महादवस्य
महादवयोः
महादवानाम्
सप्तमी
महादवे
महादवयोः
महादवेषु