महाकाली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महाकाली
महाकाल्यौ
महाकाल्यः
सम्बोधन
महाकालि
महाकाल्यौ
महाकाल्यः
द्वितीया
महाकालीम्
महाकाल्यौ
महाकालीः
तृतीया
महाकाल्या
महाकालीभ्याम्
महाकालीभिः
चतुर्थी
महाकाल्यै
महाकालीभ्याम्
महाकालीभ्यः
पञ्चमी
महाकाल्याः
महाकालीभ्याम्
महाकालीभ्यः
षष्ठी
महाकाल्याः
महाकाल्योः
महाकालीनाम्
सप्तमी
महाकाल्याम्
महाकाल्योः
महाकालीषु
 
एक
द्वि
बहु
प्रथमा
महाकाली
महाकाल्यौ
महाकाल्यः
सम्बोधन
महाकालि
महाकाल्यौ
महाकाल्यः
द्वितीया
महाकालीम्
महाकाल्यौ
महाकालीः
तृतीया
महाकाल्या
महाकालीभ्याम्
महाकालीभिः
चतुर्थी
महाकाल्यै
महाकालीभ्याम्
महाकालीभ्यः
पञ्चमी
महाकाल्याः
महाकालीभ्याम्
महाकालीभ्यः
षष्ठी
महाकाल्याः
महाकाल्योः
महाकालीनाम्
सप्तमी
महाकाल्याम्
महाकाल्योः
महाकालीषु