महत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महान्
महान्तौ
महान्तः
सम्बोधन
महन्
महान्तौ
महान्तः
द्वितीया
महान्तम्
महान्तौ
महतः
तृतीया
महता
महद्भ्याम्
महद्भिः
चतुर्थी
महते
महद्भ्याम्
महद्भ्यः
पञ्चमी
महतः
महद्भ्याम्
महद्भ्यः
षष्ठी
महतः
महतोः
महताम्
सप्तमी
महति
महतोः
महत्सु
 
एक
द्वि
बहु
प्रथमा
महान्
महान्तौ
महान्तः
सम्बोधन
महन्
महान्तौ
महान्तः
द्वितीया
महान्तम्
महान्तौ
महतः
तृतीया
महता
महद्भ्याम्
महद्भिः
चतुर्थी
महते
महद्भ्याम्
महद्भ्यः
पञ्चमी
महतः
महद्भ्याम्
महद्भ्यः
षष्ठी
महतः
महतोः
महताम्
सप्तमी
महति
महतोः
महत्सु


अन्याः