मह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महः
महौ
महाः
सम्बोधन
मह
महौ
महाः
द्वितीया
महम्
महौ
महान्
तृतीया
महेन
महाभ्याम्
महैः
चतुर्थी
महाय
महाभ्याम्
महेभ्यः
पञ्चमी
महात् / महाद्
महाभ्याम्
महेभ्यः
षष्ठी
महस्य
महयोः
महानाम्
सप्तमी
महे
महयोः
महेषु
 
एक
द्वि
बहु
प्रथमा
महः
महौ
महाः
सम्बोधन
मह
महौ
महाः
द्वितीया
महम्
महौ
महान्
तृतीया
महेन
महाभ्याम्
महैः
चतुर्थी
महाय
महाभ्याम्
महेभ्यः
पञ्चमी
महात् / महाद्
महाभ्याम्
महेभ्यः
षष्ठी
महस्य
महयोः
महानाम्
सप्तमी
महे
महयोः
महेषु


अन्याः