मस्तक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्तकः
मस्तकौ
मस्तकाः
सम्बोधन
मस्तक
मस्तकौ
मस्तकाः
द्वितीया
मस्तकम्
मस्तकौ
मस्तकान्
तृतीया
मस्तकेन
मस्तकाभ्याम्
मस्तकैः
चतुर्थी
मस्तकाय
मस्तकाभ्याम्
मस्तकेभ्यः
पञ्चमी
मस्तकात् / मस्तकाद्
मस्तकाभ्याम्
मस्तकेभ्यः
षष्ठी
मस्तकस्य
मस्तकयोः
मस्तकानाम्
सप्तमी
मस्तके
मस्तकयोः
मस्तकेषु
 
एक
द्वि
बहु
प्रथमा
मस्तकः
मस्तकौ
मस्तकाः
सम्बोधन
मस्तक
मस्तकौ
मस्तकाः
द्वितीया
मस्तकम्
मस्तकौ
मस्तकान्
तृतीया
मस्तकेन
मस्तकाभ्याम्
मस्तकैः
चतुर्थी
मस्तकाय
मस्तकाभ्याम्
मस्तकेभ्यः
पञ्चमी
मस्तकात् / मस्तकाद्
मस्तकाभ्याम्
मस्तकेभ्यः
षष्ठी
मस्तकस्य
मस्तकयोः
मस्तकानाम्
सप्तमी
मस्तके
मस्तकयोः
मस्तकेषु