मस्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्कितृ
मस्कितृणी
मस्कितॄणि
सम्बोधन
मस्कितः / मस्कितृ
मस्कितृणी
मस्कितॄणि
द्वितीया
मस्कितृ
मस्कितृणी
मस्कितॄणि
तृतीया
मस्कित्रा / मस्कितृणा
मस्कितृभ्याम्
मस्कितृभिः
चतुर्थी
मस्कित्रे / मस्कितृणे
मस्कितृभ्याम्
मस्कितृभ्यः
पञ्चमी
मस्कितुः / मस्कितृणः
मस्कितृभ्याम्
मस्कितृभ्यः
षष्ठी
मस्कितुः / मस्कितृणः
मस्कित्रोः / मस्कितृणोः
मस्कितॄणाम्
सप्तमी
मस्कितरि / मस्कितृणि
मस्कित्रोः / मस्कितृणोः
मस्कितृषु
 
एक
द्वि
बहु
प्रथमा
मस्कितृ
मस्कितृणी
मस्कितॄणि
सम्बोधन
मस्कितः / मस्कितृ
मस्कितृणी
मस्कितॄणि
द्वितीया
मस्कितृ
मस्कितृणी
मस्कितॄणि
तृतीया
मस्कित्रा / मस्कितृणा
मस्कितृभ्याम्
मस्कितृभिः
चतुर्थी
मस्कित्रे / मस्कितृणे
मस्कितृभ्याम्
मस्कितृभ्यः
पञ्चमी
मस्कितुः / मस्कितृणः
मस्कितृभ्याम्
मस्कितृभ्यः
षष्ठी
मस्कितुः / मस्कितृणः
मस्कित्रोः / मस्कितृणोः
मस्कितॄणाम्
सप्तमी
मस्कितरि / मस्कितृणि
मस्कित्रोः / मस्कितृणोः
मस्कितृषु


अन्याः