मस्कितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्किता
मस्कितारौ
मस्कितारः
सम्बोधन
मस्कितः
मस्कितारौ
मस्कितारः
द्वितीया
मस्कितारम्
मस्कितारौ
मस्कितॄन्
तृतीया
मस्कित्रा
मस्कितृभ्याम्
मस्कितृभिः
चतुर्थी
मस्कित्रे
मस्कितृभ्याम्
मस्कितृभ्यः
पञ्चमी
मस्कितुः
मस्कितृभ्याम्
मस्कितृभ्यः
षष्ठी
मस्कितुः
मस्कित्रोः
मस्कितॄणाम्
सप्तमी
मस्कितरि
मस्कित्रोः
मस्कितृषु
 
एक
द्वि
बहु
प्रथमा
मस्किता
मस्कितारौ
मस्कितारः
सम्बोधन
मस्कितः
मस्कितारौ
मस्कितारः
द्वितीया
मस्कितारम्
मस्कितारौ
मस्कितॄन्
तृतीया
मस्कित्रा
मस्कितृभ्याम्
मस्कितृभिः
चतुर्थी
मस्कित्रे
मस्कितृभ्याम्
मस्कितृभ्यः
पञ्चमी
मस्कितुः
मस्कितृभ्याम्
मस्कितृभ्यः
षष्ठी
मस्कितुः
मस्कित्रोः
मस्कितॄणाम्
सप्तमी
मस्कितरि
मस्कित्रोः
मस्कितृषु


अन्याः