मस्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्ककः
मस्ककौ
मस्ककाः
सम्बोधन
मस्कक
मस्ककौ
मस्ककाः
द्वितीया
मस्ककम्
मस्ककौ
मस्ककान्
तृतीया
मस्ककेन
मस्ककाभ्याम्
मस्ककैः
चतुर्थी
मस्ककाय
मस्ककाभ्याम्
मस्ककेभ्यः
पञ्चमी
मस्ककात् / मस्ककाद्
मस्ककाभ्याम्
मस्ककेभ्यः
षष्ठी
मस्ककस्य
मस्ककयोः
मस्ककानाम्
सप्तमी
मस्कके
मस्ककयोः
मस्ककेषु
 
एक
द्वि
बहु
प्रथमा
मस्ककः
मस्ककौ
मस्ककाः
सम्बोधन
मस्कक
मस्ककौ
मस्ककाः
द्वितीया
मस्ककम्
मस्ककौ
मस्ककान्
तृतीया
मस्ककेन
मस्ककाभ्याम्
मस्ककैः
चतुर्थी
मस्ककाय
मस्ककाभ्याम्
मस्ककेभ्यः
पञ्चमी
मस्ककात् / मस्ककाद्
मस्ककाभ्याम्
मस्ककेभ्यः
षष्ठी
मस्ककस्य
मस्ककयोः
मस्ककानाम्
सप्तमी
मस्कके
मस्ककयोः
मस्ककेषु


अन्याः