मर्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्बकः
मर्बकौ
मर्बकाः
सम्बोधन
मर्बक
मर्बकौ
मर्बकाः
द्वितीया
मर्बकम्
मर्बकौ
मर्बकान्
तृतीया
मर्बकेण
मर्बकाभ्याम्
मर्बकैः
चतुर्थी
मर्बकाय
मर्बकाभ्याम्
मर्बकेभ्यः
पञ्चमी
मर्बकात् / मर्बकाद्
मर्बकाभ्याम्
मर्बकेभ्यः
षष्ठी
मर्बकस्य
मर्बकयोः
मर्बकाणाम्
सप्तमी
मर्बके
मर्बकयोः
मर्बकेषु
 
एक
द्वि
बहु
प्रथमा
मर्बकः
मर्बकौ
मर्बकाः
सम्बोधन
मर्बक
मर्बकौ
मर्बकाः
द्वितीया
मर्बकम्
मर्बकौ
मर्बकान्
तृतीया
मर्बकेण
मर्बकाभ्याम्
मर्बकैः
चतुर्थी
मर्बकाय
मर्बकाभ्याम्
मर्बकेभ्यः
पञ्चमी
मर्बकात् / मर्बकाद्
मर्बकाभ्याम्
मर्बकेभ्यः
षष्ठी
मर्बकस्य
मर्बकयोः
मर्बकाणाम्
सप्तमी
मर्बके
मर्बकयोः
मर्बकेषु


अन्याः