मर्धितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्धितव्यः
मर्धितव्यौ
मर्धितव्याः
सम्बोधन
मर्धितव्य
मर्धितव्यौ
मर्धितव्याः
द्वितीया
मर्धितव्यम्
मर्धितव्यौ
मर्धितव्यान्
तृतीया
मर्धितव्येन
मर्धितव्याभ्याम्
मर्धितव्यैः
चतुर्थी
मर्धितव्याय
मर्धितव्याभ्याम्
मर्धितव्येभ्यः
पञ्चमी
मर्धितव्यात् / मर्धितव्याद्
मर्धितव्याभ्याम्
मर्धितव्येभ्यः
षष्ठी
मर्धितव्यस्य
मर्धितव्ययोः
मर्धितव्यानाम्
सप्तमी
मर्धितव्ये
मर्धितव्ययोः
मर्धितव्येषु
 
एक
द्वि
बहु
प्रथमा
मर्धितव्यः
मर्धितव्यौ
मर्धितव्याः
सम्बोधन
मर्धितव्य
मर्धितव्यौ
मर्धितव्याः
द्वितीया
मर्धितव्यम्
मर्धितव्यौ
मर्धितव्यान्
तृतीया
मर्धितव्येन
मर्धितव्याभ्याम्
मर्धितव्यैः
चतुर्थी
मर्धितव्याय
मर्धितव्याभ्याम्
मर्धितव्येभ्यः
पञ्चमी
मर्धितव्यात् / मर्धितव्याद्
मर्धितव्याभ्याम्
मर्धितव्येभ्यः
षष्ठी
मर्धितव्यस्य
मर्धितव्ययोः
मर्धितव्यानाम्
सप्तमी
मर्धितव्ये
मर्धितव्ययोः
मर्धितव्येषु


अन्याः