मर्धनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्धनीयः
मर्धनीयौ
मर्धनीयाः
सम्बोधन
मर्धनीय
मर्धनीयौ
मर्धनीयाः
द्वितीया
मर्धनीयम्
मर्धनीयौ
मर्धनीयान्
तृतीया
मर्धनीयेन
मर्धनीयाभ्याम्
मर्धनीयैः
चतुर्थी
मर्धनीयाय
मर्धनीयाभ्याम्
मर्धनीयेभ्यः
पञ्चमी
मर्धनीयात् / मर्धनीयाद्
मर्धनीयाभ्याम्
मर्धनीयेभ्यः
षष्ठी
मर्धनीयस्य
मर्धनीययोः
मर्धनीयानाम्
सप्तमी
मर्धनीये
मर्धनीययोः
मर्धनीयेषु
 
एक
द्वि
बहु
प्रथमा
मर्धनीयः
मर्धनीयौ
मर्धनीयाः
सम्बोधन
मर्धनीय
मर्धनीयौ
मर्धनीयाः
द्वितीया
मर्धनीयम्
मर्धनीयौ
मर्धनीयान्
तृतीया
मर्धनीयेन
मर्धनीयाभ्याम्
मर्धनीयैः
चतुर्थी
मर्धनीयाय
मर्धनीयाभ्याम्
मर्धनीयेभ्यः
पञ्चमी
मर्धनीयात् / मर्धनीयाद्
मर्धनीयाभ्याम्
मर्धनीयेभ्यः
षष्ठी
मर्धनीयस्य
मर्धनीययोः
मर्धनीयानाम्
सप्तमी
मर्धनीये
मर्धनीययोः
मर्धनीयेषु


अन्याः