मर्धक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्धकः
मर्धकौ
मर्धकाः
सम्बोधन
मर्धक
मर्धकौ
मर्धकाः
द्वितीया
मर्धकम्
मर्धकौ
मर्धकान्
तृतीया
मर्धकेन
मर्धकाभ्याम्
मर्धकैः
चतुर्थी
मर्धकाय
मर्धकाभ्याम्
मर्धकेभ्यः
पञ्चमी
मर्धकात् / मर्धकाद्
मर्धकाभ्याम्
मर्धकेभ्यः
षष्ठी
मर्धकस्य
मर्धकयोः
मर्धकानाम्
सप्तमी
मर्धके
मर्धकयोः
मर्धकेषु
 
एक
द्वि
बहु
प्रथमा
मर्धकः
मर्धकौ
मर्धकाः
सम्बोधन
मर्धक
मर्धकौ
मर्धकाः
द्वितीया
मर्धकम्
मर्धकौ
मर्धकान्
तृतीया
मर्धकेन
मर्धकाभ्याम्
मर्धकैः
चतुर्थी
मर्धकाय
मर्धकाभ्याम्
मर्धकेभ्यः
पञ्चमी
मर्धकात् / मर्धकाद्
मर्धकाभ्याम्
मर्धकेभ्यः
षष्ठी
मर्धकस्य
मर्धकयोः
मर्धकानाम्
सप्तमी
मर्धके
मर्धकयोः
मर्धकेषु


अन्याः