मर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्दनीयः
मर्दनीयौ
मर्दनीयाः
सम्बोधन
मर्दनीय
मर्दनीयौ
मर्दनीयाः
द्वितीया
मर्दनीयम्
मर्दनीयौ
मर्दनीयान्
तृतीया
मर्दनीयेन
मर्दनीयाभ्याम्
मर्दनीयैः
चतुर्थी
मर्दनीयाय
मर्दनीयाभ्याम्
मर्दनीयेभ्यः
पञ्चमी
मर्दनीयात् / मर्दनीयाद्
मर्दनीयाभ्याम्
मर्दनीयेभ्यः
षष्ठी
मर्दनीयस्य
मर्दनीययोः
मर्दनीयानाम्
सप्तमी
मर्दनीये
मर्दनीययोः
मर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
मर्दनीयः
मर्दनीयौ
मर्दनीयाः
सम्बोधन
मर्दनीय
मर्दनीयौ
मर्दनीयाः
द्वितीया
मर्दनीयम्
मर्दनीयौ
मर्दनीयान्
तृतीया
मर्दनीयेन
मर्दनीयाभ्याम्
मर्दनीयैः
चतुर्थी
मर्दनीयाय
मर्दनीयाभ्याम्
मर्दनीयेभ्यः
पञ्चमी
मर्दनीयात् / मर्दनीयाद्
मर्दनीयाभ्याम्
मर्दनीयेभ्यः
षष्ठी
मर्दनीयस्य
मर्दनीययोः
मर्दनीयानाम्
सप्तमी
मर्दनीये
मर्दनीययोः
मर्दनीयेषु


अन्याः