मर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्णकः
मर्णकौ
मर्णकाः
सम्बोधन
मर्णक
मर्णकौ
मर्णकाः
द्वितीया
मर्णकम्
मर्णकौ
मर्णकान्
तृतीया
मर्णकेन
मर्णकाभ्याम्
मर्णकैः
चतुर्थी
मर्णकाय
मर्णकाभ्याम्
मर्णकेभ्यः
पञ्चमी
मर्णकात् / मर्णकाद्
मर्णकाभ्याम्
मर्णकेभ्यः
षष्ठी
मर्णकस्य
मर्णकयोः
मर्णकानाम्
सप्तमी
मर्णके
मर्णकयोः
मर्णकेषु
 
एक
द्वि
बहु
प्रथमा
मर्णकः
मर्णकौ
मर्णकाः
सम्बोधन
मर्णक
मर्णकौ
मर्णकाः
द्वितीया
मर्णकम्
मर्णकौ
मर्णकान्
तृतीया
मर्णकेन
मर्णकाभ्याम्
मर्णकैः
चतुर्थी
मर्णकाय
मर्णकाभ्याम्
मर्णकेभ्यः
पञ्चमी
मर्णकात् / मर्णकाद्
मर्णकाभ्याम्
मर्णकेभ्यः
षष्ठी
मर्णकस्य
मर्णकयोः
मर्णकानाम्
सप्तमी
मर्णके
मर्णकयोः
मर्णकेषु


अन्याः