मर्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्डितव्यः
मर्डितव्यौ
मर्डितव्याः
सम्बोधन
मर्डितव्य
मर्डितव्यौ
मर्डितव्याः
द्वितीया
मर्डितव्यम्
मर्डितव्यौ
मर्डितव्यान्
तृतीया
मर्डितव्येन
मर्डितव्याभ्याम्
मर्डितव्यैः
चतुर्थी
मर्डितव्याय
मर्डितव्याभ्याम्
मर्डितव्येभ्यः
पञ्चमी
मर्डितव्यात् / मर्डितव्याद्
मर्डितव्याभ्याम्
मर्डितव्येभ्यः
षष्ठी
मर्डितव्यस्य
मर्डितव्ययोः
मर्डितव्यानाम्
सप्तमी
मर्डितव्ये
मर्डितव्ययोः
मर्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
मर्डितव्यः
मर्डितव्यौ
मर्डितव्याः
सम्बोधन
मर्डितव्य
मर्डितव्यौ
मर्डितव्याः
द्वितीया
मर्डितव्यम्
मर्डितव्यौ
मर्डितव्यान्
तृतीया
मर्डितव्येन
मर्डितव्याभ्याम्
मर्डितव्यैः
चतुर्थी
मर्डितव्याय
मर्डितव्याभ्याम्
मर्डितव्येभ्यः
पञ्चमी
मर्डितव्यात् / मर्डितव्याद्
मर्डितव्याभ्याम्
मर्डितव्येभ्यः
षष्ठी
मर्डितव्यस्य
मर्डितव्ययोः
मर्डितव्यानाम्
सप्तमी
मर्डितव्ये
मर्डितव्ययोः
मर्डितव्येषु


अन्याः