मर्चयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्चयितव्यः
मर्चयितव्यौ
मर्चयितव्याः
सम्बोधन
मर्चयितव्य
मर्चयितव्यौ
मर्चयितव्याः
द्वितीया
मर्चयितव्यम्
मर्चयितव्यौ
मर्चयितव्यान्
तृतीया
मर्चयितव्येन
मर्चयितव्याभ्याम्
मर्चयितव्यैः
चतुर्थी
मर्चयितव्याय
मर्चयितव्याभ्याम्
मर्चयितव्येभ्यः
पञ्चमी
मर्चयितव्यात् / मर्चयितव्याद्
मर्चयितव्याभ्याम्
मर्चयितव्येभ्यः
षष्ठी
मर्चयितव्यस्य
मर्चयितव्ययोः
मर्चयितव्यानाम्
सप्तमी
मर्चयितव्ये
मर्चयितव्ययोः
मर्चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
मर्चयितव्यः
मर्चयितव्यौ
मर्चयितव्याः
सम्बोधन
मर्चयितव्य
मर्चयितव्यौ
मर्चयितव्याः
द्वितीया
मर्चयितव्यम्
मर्चयितव्यौ
मर्चयितव्यान्
तृतीया
मर्चयितव्येन
मर्चयितव्याभ्याम्
मर्चयितव्यैः
चतुर्थी
मर्चयितव्याय
मर्चयितव्याभ्याम्
मर्चयितव्येभ्यः
पञ्चमी
मर्चयितव्यात् / मर्चयितव्याद्
मर्चयितव्याभ्याम्
मर्चयितव्येभ्यः
षष्ठी
मर्चयितव्यस्य
मर्चयितव्ययोः
मर्चयितव्यानाम्
सप्तमी
मर्चयितव्ये
मर्चयितव्ययोः
मर्चयितव्येषु


अन्याः