मर्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्चकः
मर्चकौ
मर्चकाः
सम्बोधन
मर्चक
मर्चकौ
मर्चकाः
द्वितीया
मर्चकम्
मर्चकौ
मर्चकान्
तृतीया
मर्चकेन
मर्चकाभ्याम्
मर्चकैः
चतुर्थी
मर्चकाय
मर्चकाभ्याम्
मर्चकेभ्यः
पञ्चमी
मर्चकात् / मर्चकाद्
मर्चकाभ्याम्
मर्चकेभ्यः
षष्ठी
मर्चकस्य
मर्चकयोः
मर्चकानाम्
सप्तमी
मर्चके
मर्चकयोः
मर्चकेषु
 
एक
द्वि
बहु
प्रथमा
मर्चकः
मर्चकौ
मर्चकाः
सम्बोधन
मर्चक
मर्चकौ
मर्चकाः
द्वितीया
मर्चकम्
मर्चकौ
मर्चकान्
तृतीया
मर्चकेन
मर्चकाभ्याम्
मर्चकैः
चतुर्थी
मर्चकाय
मर्चकाभ्याम्
मर्चकेभ्यः
पञ्चमी
मर्चकात् / मर्चकाद्
मर्चकाभ्याम्
मर्चकेभ्यः
षष्ठी
मर्चकस्य
मर्चकयोः
मर्चकानाम्
सप्तमी
मर्चके
मर्चकयोः
मर्चकेषु


अन्याः