मरुत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मरुत् / मरुद्
मरुतौ
मरुतः
सम्बोधन
मरुत् / मरुद्
मरुतौ
मरुतः
द्वितीया
मरुतम्
मरुतौ
मरुतः
तृतीया
मरुता
मरुद्भ्याम्
मरुद्भिः
चतुर्थी
मरुते
मरुद्भ्याम्
मरुद्भ्यः
पञ्चमी
मरुतः
मरुद्भ्याम्
मरुद्भ्यः
षष्ठी
मरुतः
मरुतोः
मरुताम्
सप्तमी
मरुति
मरुतोः
मरुत्सु
 
एक
द्वि
बहु
प्रथमा
मरुत् / मरुद्
मरुतौ
मरुतः
सम्बोधन
मरुत् / मरुद्
मरुतौ
मरुतः
द्वितीया
मरुतम्
मरुतौ
मरुतः
तृतीया
मरुता
मरुद्भ्याम्
मरुद्भिः
चतुर्थी
मरुते
मरुद्भ्याम्
मरुद्भ्यः
पञ्चमी
मरुतः
मरुद्भ्याम्
मरुद्भ्यः
षष्ठी
मरुतः
मरुतोः
मरुताम्
सप्तमी
मरुति
मरुतोः
मरुत्सु