मयूर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मयूरः
मयूरौ
मयूराः
सम्बोधन
मयूर
मयूरौ
मयूराः
द्वितीया
मयूरम्
मयूरौ
मयूरान्
तृतीया
मयूरेण
मयूराभ्याम्
मयूरैः
चतुर्थी
मयूराय
मयूराभ्याम्
मयूरेभ्यः
पञ्चमी
मयूरात् / मयूराद्
मयूराभ्याम्
मयूरेभ्यः
षष्ठी
मयूरस्य
मयूरयोः
मयूराणाम्
सप्तमी
मयूरे
मयूरयोः
मयूरेषु
 
एक
द्वि
बहु
प्रथमा
मयूरः
मयूरौ
मयूराः
सम्बोधन
मयूर
मयूरौ
मयूराः
द्वितीया
मयूरम्
मयूरौ
मयूरान्
तृतीया
मयूरेण
मयूराभ्याम्
मयूरैः
चतुर्थी
मयूराय
मयूराभ्याम्
मयूरेभ्यः
पञ्चमी
मयूरात् / मयूराद्
मयूराभ्याम्
मयूरेभ्यः
षष्ठी
मयूरस्य
मयूरयोः
मयूराणाम्
सप्तमी
मयूरे
मयूरयोः
मयूरेषु


अन्याः