मयित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मयितः
मयितौ
मयिताः
सम्बोधन
मयित
मयितौ
मयिताः
द्वितीया
मयितम्
मयितौ
मयितान्
तृतीया
मयितेन
मयिताभ्याम्
मयितैः
चतुर्थी
मयिताय
मयिताभ्याम्
मयितेभ्यः
पञ्चमी
मयितात् / मयिताद्
मयिताभ्याम्
मयितेभ्यः
षष्ठी
मयितस्य
मयितयोः
मयितानाम्
सप्तमी
मयिते
मयितयोः
मयितेषु
 
एक
द्वि
बहु
प्रथमा
मयितः
मयितौ
मयिताः
सम्बोधन
मयित
मयितौ
मयिताः
द्वितीया
मयितम्
मयितौ
मयितान्
तृतीया
मयितेन
मयिताभ्याम्
मयितैः
चतुर्थी
मयिताय
मयिताभ्याम्
मयितेभ्यः
पञ्चमी
मयितात् / मयिताद्
मयिताभ्याम्
मयितेभ्यः
षष्ठी
मयितस्य
मयितयोः
मयितानाम्
सप्तमी
मयिते
मयितयोः
मयितेषु


अन्याः