मयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मयनीयः
मयनीयौ
मयनीयाः
सम्बोधन
मयनीय
मयनीयौ
मयनीयाः
द्वितीया
मयनीयम्
मयनीयौ
मयनीयान्
तृतीया
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
चतुर्थी
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
पञ्चमी
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
षष्ठी
मयनीयस्य
मयनीययोः
मयनीयानाम्
सप्तमी
मयनीये
मयनीययोः
मयनीयेषु
 
एक
द्वि
बहु
प्रथमा
मयनीयः
मयनीयौ
मयनीयाः
सम्बोधन
मयनीय
मयनीयौ
मयनीयाः
द्वितीया
मयनीयम्
मयनीयौ
मयनीयान्
तृतीया
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
चतुर्थी
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
पञ्चमी
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
षष्ठी
मयनीयस्य
मयनीययोः
मयनीयानाम्
सप्तमी
मयनीये
मयनीययोः
मयनीयेषु


अन्याः