मभ्रक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मभ्रकः
मभ्रकौ
मभ्रकाः
सम्बोधन
मभ्रक
मभ्रकौ
मभ्रकाः
द्वितीया
मभ्रकम्
मभ्रकौ
मभ्रकान्
तृतीया
मभ्रकेण
मभ्रकाभ्याम्
मभ्रकैः
चतुर्थी
मभ्रकाय
मभ्रकाभ्याम्
मभ्रकेभ्यः
पञ्चमी
मभ्रकात् / मभ्रकाद्
मभ्रकाभ्याम्
मभ्रकेभ्यः
षष्ठी
मभ्रकस्य
मभ्रकयोः
मभ्रकाणाम्
सप्तमी
मभ्रके
मभ्रकयोः
मभ्रकेषु
 
एक
द्वि
बहु
प्रथमा
मभ्रकः
मभ्रकौ
मभ्रकाः
सम्बोधन
मभ्रक
मभ्रकौ
मभ्रकाः
द्वितीया
मभ्रकम्
मभ्रकौ
मभ्रकान्
तृतीया
मभ्रकेण
मभ्रकाभ्याम्
मभ्रकैः
चतुर्थी
मभ्रकाय
मभ्रकाभ्याम्
मभ्रकेभ्यः
पञ्चमी
मभ्रकात् / मभ्रकाद्
मभ्रकाभ्याम्
मभ्रकेभ्यः
षष्ठी
मभ्रकस्य
मभ्रकयोः
मभ्रकाणाम्
सप्तमी
मभ्रके
मभ्रकयोः
मभ्रकेषु


अन्याः