मन्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्वानः
मन्वानौ
मन्वानाः
सम्बोधन
मन्वान
मन्वानौ
मन्वानाः
द्वितीया
मन्वानम्
मन्वानौ
मन्वानान्
तृतीया
मन्वानेन
मन्वानाभ्याम्
मन्वानैः
चतुर्थी
मन्वानाय
मन्वानाभ्याम्
मन्वानेभ्यः
पञ्चमी
मन्वानात् / मन्वानाद्
मन्वानाभ्याम्
मन्वानेभ्यः
षष्ठी
मन्वानस्य
मन्वानयोः
मन्वानानाम्
सप्तमी
मन्वाने
मन्वानयोः
मन्वानेषु
 
एक
द्वि
बहु
प्रथमा
मन्वानः
मन्वानौ
मन्वानाः
सम्बोधन
मन्वान
मन्वानौ
मन्वानाः
द्वितीया
मन्वानम्
मन्वानौ
मन्वानान्
तृतीया
मन्वानेन
मन्वानाभ्याम्
मन्वानैः
चतुर्थी
मन्वानाय
मन्वानाभ्याम्
मन्वानेभ्यः
पञ्चमी
मन्वानात् / मन्वानाद्
मन्वानाभ्याम्
मन्वानेभ्यः
षष्ठी
मन्वानस्य
मन्वानयोः
मन्वानानाम्
सप्तमी
मन्वाने
मन्वानयोः
मन्वानेषु


अन्याः