मन्मथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्मथः
मन्मथौ
मन्मथाः
सम्बोधन
मन्मथ
मन्मथौ
मन्मथाः
द्वितीया
मन्मथम्
मन्मथौ
मन्मथान्
तृतीया
मन्मथेन
मन्मथाभ्याम्
मन्मथैः
चतुर्थी
मन्मथाय
मन्मथाभ्याम्
मन्मथेभ्यः
पञ्चमी
मन्मथात् / मन्मथाद्
मन्मथाभ्याम्
मन्मथेभ्यः
षष्ठी
मन्मथस्य
मन्मथयोः
मन्मथानाम्
सप्तमी
मन्मथे
मन्मथयोः
मन्मथेषु
 
एक
द्वि
बहु
प्रथमा
मन्मथः
मन्मथौ
मन्मथाः
सम्बोधन
मन्मथ
मन्मथौ
मन्मथाः
द्वितीया
मन्मथम्
मन्मथौ
मन्मथान्
तृतीया
मन्मथेन
मन्मथाभ्याम्
मन्मथैः
चतुर्थी
मन्मथाय
मन्मथाभ्याम्
मन्मथेभ्यः
पञ्चमी
मन्मथात् / मन्मथाद्
मन्मथाभ्याम्
मन्मथेभ्यः
षष्ठी
मन्मथस्य
मन्मथयोः
मन्मथानाम्
सप्तमी
मन्मथे
मन्मथयोः
मन्मथेषु