मन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दिता
मन्दितारौ
मन्दितारः
सम्बोधन
मन्दितः
मन्दितारौ
मन्दितारः
द्वितीया
मन्दितारम्
मन्दितारौ
मन्दितॄन्
तृतीया
मन्दित्रा
मन्दितृभ्याम्
मन्दितृभिः
चतुर्थी
मन्दित्रे
मन्दितृभ्याम्
मन्दितृभ्यः
पञ्चमी
मन्दितुः
मन्दितृभ्याम्
मन्दितृभ्यः
षष्ठी
मन्दितुः
मन्दित्रोः
मन्दितॄणाम्
सप्तमी
मन्दितरि
मन्दित्रोः
मन्दितृषु
 
एक
द्वि
बहु
प्रथमा
मन्दिता
मन्दितारौ
मन्दितारः
सम्बोधन
मन्दितः
मन्दितारौ
मन्दितारः
द्वितीया
मन्दितारम्
मन्दितारौ
मन्दितॄन्
तृतीया
मन्दित्रा
मन्दितृभ्याम्
मन्दितृभिः
चतुर्थी
मन्दित्रे
मन्दितृभ्याम्
मन्दितृभ्यः
पञ्चमी
मन्दितुः
मन्दितृभ्याम्
मन्दितृभ्यः
षष्ठी
मन्दितुः
मन्दित्रोः
मन्दितॄणाम्
सप्तमी
मन्दितरि
मन्दित्रोः
मन्दितृषु


अन्याः