मन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दितव्यः
मन्दितव्यौ
मन्दितव्याः
सम्बोधन
मन्दितव्य
मन्दितव्यौ
मन्दितव्याः
द्वितीया
मन्दितव्यम्
मन्दितव्यौ
मन्दितव्यान्
तृतीया
मन्दितव्येन
मन्दितव्याभ्याम्
मन्दितव्यैः
चतुर्थी
मन्दितव्याय
मन्दितव्याभ्याम्
मन्दितव्येभ्यः
पञ्चमी
मन्दितव्यात् / मन्दितव्याद्
मन्दितव्याभ्याम्
मन्दितव्येभ्यः
षष्ठी
मन्दितव्यस्य
मन्दितव्ययोः
मन्दितव्यानाम्
सप्तमी
मन्दितव्ये
मन्दितव्ययोः
मन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
मन्दितव्यः
मन्दितव्यौ
मन्दितव्याः
सम्बोधन
मन्दितव्य
मन्दितव्यौ
मन्दितव्याः
द्वितीया
मन्दितव्यम्
मन्दितव्यौ
मन्दितव्यान्
तृतीया
मन्दितव्येन
मन्दितव्याभ्याम्
मन्दितव्यैः
चतुर्थी
मन्दितव्याय
मन्दितव्याभ्याम्
मन्दितव्येभ्यः
पञ्चमी
मन्दितव्यात् / मन्दितव्याद्
मन्दितव्याभ्याम्
मन्दितव्येभ्यः
षष्ठी
मन्दितव्यस्य
मन्दितव्ययोः
मन्दितव्यानाम्
सप्तमी
मन्दितव्ये
मन्दितव्ययोः
मन्दितव्येषु


अन्याः