मन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दितः
मन्दितौ
मन्दिताः
सम्बोधन
मन्दित
मन्दितौ
मन्दिताः
द्वितीया
मन्दितम्
मन्दितौ
मन्दितान्
तृतीया
मन्दितेन
मन्दिताभ्याम्
मन्दितैः
चतुर्थी
मन्दिताय
मन्दिताभ्याम्
मन्दितेभ्यः
पञ्चमी
मन्दितात् / मन्दिताद्
मन्दिताभ्याम्
मन्दितेभ्यः
षष्ठी
मन्दितस्य
मन्दितयोः
मन्दितानाम्
सप्तमी
मन्दिते
मन्दितयोः
मन्दितेषु
 
एक
द्वि
बहु
प्रथमा
मन्दितः
मन्दितौ
मन्दिताः
सम्बोधन
मन्दित
मन्दितौ
मन्दिताः
द्वितीया
मन्दितम्
मन्दितौ
मन्दितान्
तृतीया
मन्दितेन
मन्दिताभ्याम्
मन्दितैः
चतुर्थी
मन्दिताय
मन्दिताभ्याम्
मन्दितेभ्यः
पञ्चमी
मन्दितात् / मन्दिताद्
मन्दिताभ्याम्
मन्दितेभ्यः
षष्ठी
मन्दितस्य
मन्दितयोः
मन्दितानाम्
सप्तमी
मन्दिते
मन्दितयोः
मन्दितेषु


अन्याः